Йога Яджнявалкья, глава 1

॥श्रीयोगयाज्ञवल्क्यसंहिता ॥

śrī-yoga-yājñavalkya-saṃhitā

Сборник по йоге Яджнявалкьи

 Перевод с санскрита: Алексей Рыбаков

Скачать перевод в виде pdf вы можете здесь: yajnavalkya1.pdf

 Пока переведены 5,5 глав. Оказать содействие в переводе пятой главы вы можете пожертвованием: СберБанк(карта): 5469380030682461
Перевод шестой главы будет продолжен, как только будет собрана нужная сумма.

Задать вопросы вы можете в комментариях внизу страницы.

॥ अथ प्रथमोऽध्यायः ॥

atha prathamo’dhyāyaḥ
atha prathamaḥ adhyāyaḥ

atha – итак, prathamaḥ – первый, adhyāyaḥ – глава

Итак, первая глава.


याज्ञवल्क्यं मुनिश्रेष्ठं सर्वज्ञं ज्ञाननिर्मलम् ।
सर्वशास्त्रार्थतत्त्वज्ञं सदा ध्यानपरायणम् ॥१॥

yājñavalkyaṃ muniśreṣṭhaṃ sarvajñaṃ jñānanirmalam
sarvaśāstrārthatattvajñaṃ sadā dhyānaparāyaṇam ॥1॥

yājñavalkyam muni-śreṣṭham sarva-jñam jñāna-nirmalam
sarva-śāstra-artha-tattva-jñam sadā dhyāna-parāyaṇam

yājñavalkyam – Яджнявалкью, muniśreṣṭham – лучшего из мудрецов,  sarvajñam – всё знающего, jñānanirmalam – тот, чьё знание без грязи.
sarvaśāstrārthatattvajñam – знающего таттву всех шастр, sadā – всегда, dhyānaparāyaṇam – имеющего  высшей целью дхйану

Яджнавалкью, лучшего из муни, всё знающего, обладающего чистым знанием,
Знающего суть (tattva) предписаний всех шастр, посвятившего себя дхьяне.


वेदवेदाङ्गतत्त्वज्ञं योगेषु परिनिष्ठितम् ।
जितेन्द्रियं जितक्रोधं जिताहारं जितामयम् ॥२॥

vedavedāṅgatattvajñaṃ yogeṣu pariniṣṭhitam
jitendriyaṃ jitakrodhaṃ jitāhāraṃ jitāmayam ॥2॥

vedavedāṅgatattvajñam yogeṣu pariniṣṭhita
jitendriyam jitakrodham jitāhāram jitāmayam

vedavedāṅgatattvajñam – знающего таттву всех вед и веданг, yogeṣu – в йогах, pariniṣṭhitam – совершенного, jitendriyam – победившего чувства, jitakrodham – победившего гнев, jitāhāram – победившего еду, jitāmayam – победившего болезни.

Знающего суть (tattva) вед с ведангами, в йогах совершенного,
Победившего чувства, гнев, болезни и стремление к пище.


तपस्विनं जितामित्रं ब्रह्मण्यं ब्राह्मणप्रियम् ।
तपोवनगतं सौम्यं सन्ध्योपासनतत्परम्[1] ॥३॥
tapasvinaṃ jitāmitraṃ brahmaṇyaṃ brāhmaṇapriyam
tapovanagataṃ saumyaṃ sandhyopāsanatatparam ॥3॥

tapasvinam jitāmitram brahmaṇyam brāhmaṇapriyam
tapovanagata
m saumyam sandhyopāsanatatparam
tapasvinam – обладающего тапасом, jitāmitramпобедившего (внутренних) врагов, brahmaṇyam – посвятившего себя Брахману, brāhmaṇapriyam – друга тех, кто посвятил себя Брахману, tapovanagatam – ушедшего в лес для тапаса, saumyam – дружелюбного, sandhyopāsanatatparam –  посвятившего себя почитанию сандхйев.

Накопившего тапас, победившего (внутренних) врагов, посвятившего себя Брахману, друга посвятивших себя Брахману,
Ушедшего в лес для тапаса, дружелюбного, посвятившего себя жертвоприношениям сандхьям.


ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैश्च समावृतम् ।
सर्वभूतसमं शान्तं सत्यसन्धं गतक्लमम् ॥४॥

brahmavidbhirmahābhāgairbrāhmaṇaiśca samāvṛtam
sarvabhūtasamaṃ śāntaṃ satyasandhaṃ gataklamam ॥4॥

brahmavidbhiḥ mahābhāgaiḥ brāhmaṇaiḥ ca samāvṛtam
sarvabhūtasamam śāntam satyasandham gataklamam

brahmavidbhi – знающими Брахмана, mahābhāgai – выдающимися, brāhmaṇai – посвятившими себя Брахману, ca – и, samāvṛtam – окружённого,  sarvabhūtasamam – одинаково (относящемуся) ко всем живым существам, śāntam – умиротворённого, satyasandham – верного своему слову, gataklamam – лишённого усталости.

Окружённого знающими Веды выдающимися людьми, посвятившими себя Брахману,
Одинаково (относящегося) ко всем живым существам, умиротворённого, верного своему слову, лишённого усталости.


गुणज्ञं सर्वभूतेषु परार्थैकप्रयोजनम् ।
ब्रुवन्तं परमात्मानमृषीणामुग्रतेजसाम् ॥५॥

guṇajñaṃ sarvabhūteṣu parārthaikaprayojanam
bruvantaṃ paramātmānamṛṣīṇāmugratejasām ॥5॥

guṇajñam sarvabhūteṣu parārthaikaprayojanam
bruvantam paramātmānam ṛṣīṇām ugratejasām

guṇajñam – знающего добродетели, sarvabhūteṣu – во всех живых существах, parārthaikaprayojanam – того, у кого единственная цель – благо других, bruvantam – говорящего, paramātmānam – о Параматмане, ṛṣīām – среди риш, ugratejasām – обладающих большой энергией

Знающего добродетели всех живых существ, имеющий единственную цель – благо других.
Рассказывающего о высшем Я среди ришей, обладающих большой энергией.


तमेवं गुणसम्पन्नं नारीणामुत्तमा वधूः ।
मैत्रेयी च महाभागा गार्गी च ब्रह्मविद्वरा ॥६॥

tamevaṃ guṇasampannaṃ nārīṇāmuttamā vadhūḥ
maitreyī ca mahābhāgā gārgī ca brahmavidvarā ॥6॥

tam evam guṇa-sampannam nārīṇām uttamā vadhūḥ
maitreyī ca mahā-bhāgā gārgī ca brahmavidvarā

tam – его, evam – так, guṇasampannam – наделённого добродетелями, nārīām – среди женщин, uttamā – лучшая, vadhū – женщина(жена), maitreyī – дружелюбная (Майтреи??), ca – и, mahābhāgā – выдающаяся, gārgī – Гарги, ca – и, brahmavidvarā – лучшая из знающих Брахмана.

Его, так наделённого добродетелями, и лучшая из женщин, Майтреи, и выдающаяся Гарги, лучшая из знающих Веды.


सभामध्यगता चेयमृषीणामुग्रतेजसाम् ।
प्रणम्य दण्डवद्भूमौ गार्ग्येतद्वाक्यमब्रवीत् ॥७॥

sabhāmadhyagatā ceyamṛṣīṇāmugratejasām
praṇamya daṇḍavadbhūmau gārgyetadvākyamabravīt ॥7॥

sabhāmadhyagatā ca iyam ṛṣīṇām ugratejasām
praṇamya daṇḍavat bhūmau gārgī etat vākyam abravīt

sabhāmadhyagatā – пришедшая в середину собрания, ca – и, iyam – она, ṛṣīām – среди ришей, ugratejasām – обладающих большой энергией, praṇamya – поклонившись, daṇḍavat – как палка, bhūmau – на земле, gārgī – Гарги, etat – это, vākyam – слово, abravīt – молвила.

И пришедшая в собрание обладающих большой энергией риши,
Поприветствовала, распростёршись на земле.
И сказала такую речь.


गार्ग्युवाच
gārgyuvāca
gārgī uvāca

Гарги сказала


भगवन्सर्वशास्त्रज्ञ सर्वभूतहिते रत ।
योगतत्त्वं मम ब्रूहि साङ्गोपाङ्गं विधानतः ॥८॥

bhagavansarvaśāstrajña sarvabhūtahite rata
yogatattvaṃ mama brūhi sāṅgopāṅgaṃ vidhānataḥ ॥8॥

bhagavan sarvaśāstrajña sarvabhūtahite rata
yogatattvam mama brūhi sāṅgopāṅgam vidhānataḥ ॥8॥

bhagavan – о Бхагаван, sarvaśāstrajña – знающий все шастры, sarvabhūtahite – в благе всех живых существ, rata – радующийся, yogatattvam – суть йоги, mama – у меня, brūhi – скажи, sāṅgopāṅgam – целиком[4]vidhānataḥ – как положено

О Бхагаван, знающий все шастры, радующийся благополучию всех живых существ.
Поведай мне суть (tattva) йоги подробно и по порядку, как положено.


एवं पृष्टः स भगवान्सभामध्ये स्त्रिया तया ।
ऋषीनालोक्य नेत्राभ्यां वाक्यमेतदभाषत ॥९॥

evaṃ pṛṣṭaḥ sa bhagavānsabhāmadhye striyā tayā
ṛṣīnālokya netrābhyāṃ vākyametadabhāṣata ॥9॥

evam pṛṣṭaḥ sa bhagavān sabhāmadhye striyā tayā
ṛṣīn ālokya netrābhyā
m vākyam etat abhāṣata

evam – так, pṛṣṭaḥ – спрошенный, sa – тот, bhagavān – Бхагаван, sabhāmadhye – в середине собрания, striyā – женщиной, tayā – той, ṛṣīn – на ришей, ālokya – посмотрев, netrābhyām – глазами, vākyam – слово, etat – это, abhāṣata – сказал

Так спрошенный этой женщиной в собрании, тот бхагаван,
Взглянув на ришей глазами, эту речь сказал.


याज्ञवल्क्य उवाच

yājñavalkya uvāca
yājñavalkyaḥ uvāca

Яджнявалкья сказал

उत्तिष्ठोत्तिष्ठ भद्रं ते गार्गि ब्रह्मविदां वरे ।
वक्ष्यामि योगसर्वस्वं ब्रह्मणा कीर्तितं पुरा ॥१०॥

uttiṣṭhottiṣṭha bhadraṃ te gārgi brahmavidāṃ vare
vakṣyāmi yogasarvasvaṃ brahmaṇā kīrtitaṃ purā ॥10॥

uttiṣṭha uttiṣṭha bhadram te gārgi brahmavidām vare
vakṣyāmi yogasarvasva
m brahmaṇā kīrtitam purā

uttiṣṭha – встань, bhadram – благо, te – тебе, gārgi – о Гарги, brahmavidām – среди знающих Брахмана, vare – о Лучшая, vakṣyāmi – скажу, yogasarvasvam – полностью йогу, brahmaṇā – Брахмой, kīrtitam – рассказанную, purā – ранее

Пожалуйста, встань, благо тебе, о Гарги, лучшая из знающих веды.
Расскажу всю йогу, прежде рассказанную Брахмой.


समाहितमना गार्गि शृणु त्वं गदतो मम ।
इत्युक्त्वा ब्रह्मविच्छ्रेष्ठो याज्ञवल्क्यस्तपोनिधिः ॥११॥

samāhitamanā gārgi śṛṇu tvaṃ gadato mama
ityuktvā brahmavicchreṣṭho yājñavalkyastaponidhiḥ ॥11॥

samāhitamanā gārgi śṝṇu tvam gadataḥ mama
iti uktvā brahmavicchreṣṭhaḥ yājñavalkyaḥ taponidhiḥ

samāhitamanā – внимательно[6], gārgi – о Гарги, śṛṇu – слушай, tvam – ты, gadataḥ говорящего, mama – меня, iti – так,  uktvā – сказав, brahmavicchreṣṭhaḥ – лучший из знающих Брахмана, yājñavalkyaḥ – Яджнавалкйа, taponidhiḥ – сокровищница[7] тапаса

Внимательно, о Гарги, слушай ты меня говорящего.
Так сказав, лучший из знатоков Вед Яджнявалкья, океан тапаса.


नारायणं जगन्नाथं सर्वभूतहृदि स्थितम् ।
वासुदेवं जगद्योनिं योगिध्येयं निरञ्जनम् ॥१२॥

nārāyaṇaṃ jagannāthaṃ sarvabhūtahṛdi sthitam
vāsudevaṃ jagadyoniṃ yogidhyeyaṃ nirañjanam ॥12॥

nārāyaṇaṃ jagat-nāthaṃ sarva-bhūta-hṛdi sthitam
vāsudevaṃ jagat-yonim yogi-dhyeyam nirañjanam ॥12॥

nārāyaṇam – Нараяна, jagannātham – хозяина Мира,  sarvabhūtahṛdi – в сердце каждого живого существа, sthitam – находящегося, vāsudevam – Васудева, jagadyonim – источник Мира, yogidhyeyam – та которого должны медитировать йоги, nirañjanam – не запятнанного

Нараяну, повелителя мира, находящегося в сердце каждого.
Васудеву, утробу мира,  на которого йоги должны медитировать, не запятнанного.


आनन्दममृतं नित्यं परमात्मानमीश्वरम् ।
ध्यायन्हृदि हृषीकेशं मनसा सुसमाहितः ॥१३॥

ānandamamṛtaṃ nityaṃ paramātmānamīśvaram
dhyāyanhṛdi hṛṣīkeśaṃ manasā susamāhitaḥ ॥13॥

ānandam amṛtam nityam paramātmānam īśvaram
dhyāyan hṛdi hṛṣīkeśa
m manasā susamāhitaḥ

ānandam – блаженство, amṛtam – бессмертие, nityam – вечного, paramātmānam – Параматман, īśvaram – Повелителя, dhyāyan – созерцающий, hṛdi – в сердце, hṛṣīkeśam – Хришикеша, manasā – умом, susamāhitaḥ – сильно сконцентрированный

Воплощённое блаженство, бессмертие, постоянного, Параматмана, владыку созерцающий в сердце Хришикешу умом сильно сконцентрированный.


नेत्राभ्यां तां समालोक्य कृपया वाक्यमब्रवीत् ।
एह्येहि गार्गि सर्वज्ञे सर्वशास्त्रविशारदे ॥१४॥

netrābhyāṃ tāṃ samālokya kṛpayā vākyamabravīt
ehyehi gārgi sarvajñe sarvaśāstraviśārade ॥14॥

netrābhyāmm samālokya kṛpayā vākyam abravīt
eh
i ehi gārgi sarvajñe sarvaśāstraviśārade

netrābhyām – глазами, tām на неё, samālokya – взглянув, kṛpayā – с состраданием, vākyam – слово, abravīt – молвил, ehi – иди, gārgi – о Гарги, sarvajñe – всё знающая, sarvaśāstraviśārade – опытная во всех науках

Глазами на неё взглянув, с состраданием речь молвил.
Пожалуйста, подойди, о Гарги всё знающая, опытная во всех науках.


योगं वक्ष्यामि विधिवद्धात्रोक्तं परमेष्ठिना ।
मुनयः श्रूयतामत्र गार्ग्या सह समाहिताः ॥१५॥

yogaṃ vakṣyāmi vidhivaddhātroktaṃ parameṣṭhinā
munayaḥ śrūyatāmatra gārgyā saha samāhitāḥ ॥15॥

yogam vakṣyāmi vidhivat dhātrā uktam parameṣṭhinā
munayaḥ śrūyatām atra gārgyā saha samāhitāḥ

yogam – йогу, vakṣyāmi – расскажу, vidhivat – как положено, dhātrā – Создателем, uktam – рассказанную, parameṣṭhinā – Первейшим, munayaḥ – О муни, śrūyatām – да будет услышано, atra – здесь, gārgyā – с Гарги, saha – вместе, samāhitā – внимательно

Йогу расскажу, как положено, рассказанную Создателем Первейшим.
О муни, собравшиеся здесь вместе с Гаргьей, да будет услышано.


पद्मासने समासीनं चतुराननमव्ययम् ।
चराचराणां स्रष्टारं ब्रह्माणं परमेष्ठिनम् ॥१६॥

padmāsane samāsīnaṃ caturānanamavyayam
carācarāṇāṃ sraṣṭāraṃ brahmāṇaṃ parameṣṭhinam ॥16॥

padmāsane samāsīnam caturānanam avyayam
carācarāṇā
m sraṣṭaram brahmāṇam parameṣṭhinam

padmāsane – в позе лотоса, samāsīnam – сидящего, caturānanam – четырёхликого, avyayam – вечного, carācarāṇām – движущегося и не движущегося,  sraṣṭaram – творца, brahmāṇam – Брахмана, parameṣṭhinam – первейшего

Ко в позе лотоса сидящему четырёхликому вечному
Творцу движущегося и не движущегося Брахме Первейшему.


कदाचित्तत्र गत्वाहं स्तुत्वा स्तोत्रैः प्रणम्य च ।
पृष्टवानिममेवार्थं यन्मां त्वं परिपृच्छसि ॥१७॥

kadācittatra gatvāhaṃ stutvā stotraiḥ praṇamya ca
pṛṣṭavānimamevārthaṃ yanmāṃ tvaṃ paripṛcchasi ॥17॥

kadācit tatra gatvā aham stutvā stotraiḥ praṇamya ca
pṛṣṭavān imam eva artham yat mām tvam paripṛcchasi

kadācit – некогда, tatra – туда, gatvā – придя, aham –я, stutvā – почтив, stotraiḥ – стотрами, praṇamya – поклонившись, ca – и, pṛṣṭavān – спросивший,  imam – тот, eva – же, artham – цель, yat – что, mām – меня, tvam – ты,  paripṛcchasi – спрашиваешь

Как-то пришёл я туда, почтив стотрами и поклонившись,
Спросил то же самое, что ты меня спрашиваешь.


देवदेव जगन्नाथ चतुर्मुख पितामह ।
येनाहं यामि निर्वाणं कर्मणा मोक्षमव्ययम् ॥१८॥
ज्ञानं च परमं गुह्यं यथावद्ब्रूहि मे प्रभो ।

devadeva jagannātha caturmukha pitāmaha
yenāhaṃ yāmi nirvāṇaṃ karmaṇā mokṣamavyayam ॥18॥
jñānaṃ ca paramaṃ guhyaṃ yathāvadbrūhi me prabho

devadeva jagannātha caturmukha pitāmaha
yena aham yāmi nirvāṇam karmaṇā mokṣam avyayam
jñānam ca paramam guhyam yathāvat brūhi me prabho

devadeva – о бог богов, jagannātha – властелин Мира, caturmukha – четырёхликий, pitāmaha – дед, yena – каким, aham – я, yāmi – иду, nirvāṇam – в нирвану, karmaṇā – деянием, mokṣam – мокшу, avyayam – вечную, jñānam – знание, ca – и, paramam – высшее, guhyam – тайное, yathāvat – как положено, brūhi – молви, me – мне, prabho – о господин

О бог богов, владыка мира, четырёхликий дед,
С помощью какого действия я достигну нирваны, неизменной мокши.
И высшее тайное знание надлежащим образом поведай мне, господин.


मयैवमुक्तो द्रुहिणः स्वयम्भूर्लोकनायकः ॥१९॥
मामालोक्य प्रसन्नात्मा ज्ञानकर्माण्यभाषत ।

mayaivamukto druhiṇaḥ svayambhūrlokanāyakaḥ ॥19॥
māmālokya prasannātmā jñānakarmāṇyabhāṣata

mayā evam uktaḥ druhiṇaḥ svayambhūḥ lokanāyakaḥ
mām ālokya prasannātmā jñānakarmāṇ
i abhāṣata

mayā – мною, evam – так, uktaḥ – спрошенный, druhiṇaḥ – Друхин, svayambhūḥ – самосущий, lokanāyakaḥ – руководитель мира, mām – на меня, ālokya – взглянув, prasannātmā – благодушный, jñānakarmāṇi – о деяниях и знании, abhāṣata – сказал

Мною так был спрошен  Друхина, самосущий руководитель мира.
Взглянув на меня, благодушный, о знании и деяниях поведал.


ज्ञानस्य द्विविधौ ज्ञेयौ पन्थानौ वेदचोदितौ ॥२०॥
अनुष्ठितौ तौ विद्वद्भिः प्रवर्तकनिवर्तकौ ।

jñānasya dvividhau jñeyau panthānau vedacoditau ॥20॥
anuṣṭhitau tau vidvadbhiḥ pravartakanivartakau

jñānasya dvividhau jñeyau panthānau vedacoditau
anuṣṭhitau tau vidvadbhiḥ pravartakanivartakau

jñānasya – у знания, dvividhau – два вида, jñeyau – знания, panthānau – два пути, vedacoditau – предписываются Ведами, anuṣṭhitau – практикуемые, tau – они оба, vidvadbhiḥ – знатоками, pravartakanivartakau – Правартака и Нивартака

У знания надо знать двоякий путь, предписанный ведами.
Они оба практикуются знатоками: Побуждающий (pravartaka) и Прекращающий (nivartaka).


वर्णाश्रमोक्तं यत्कर्म कामसङ्कल्पपूर्वकम् ॥ २१॥
प्रवर्तकं भवेदेतत्पुनरावृत्तिहेतुकम् ।

varṇāśramoktaṃ yatkarma kāmasaṅkalpapūrvakam ॥ 21॥
pravartakaṃ bhavedetatpunarāvṛttihetukam

varṇāśramoktam yat karma kāmasaṅkalpapūrvakam
pravartaka
m bhavet etat punarāvṛttihetukam

varṇāśramoktam – предписанная для варн и ашрамов, yat  – которая, karma деятельность, kāmasaṅkalpapūrvakam – которой предшествует намерение желания, pravartakam – Правартак, bhavet – был бы, etat – эта, punarāvṛttihetukam – причина очередных воплощений

Если деятельности, предписанной для системы варн и ашрамов, предшествует намерение получить удовольствие, то это Правартака – причина новых перерождений.


कर्तव्यमिति विध्युक्तं कर्म कामविवर्जितम् ॥२२॥
येन यत्क्रियते सम्यग्ज्ञानयुक्तं निवर्तकम् ।

kartavyamiti vidhyuktaṃ karma kāmavivarjitam ॥22॥
yena yatkriyate samyag jñānayuktaṃ nivartakam

kartavyam iti vidhi-uktam karma kāma-vivarjitam ॥22॥
yena yat kriyate samyak jñāna-yuktam nivartakam

kartavyam – должно быть сделано, iti – так, vidhyuktaṃ – предписанное karma – деяние, kāmavivarjitam – сободное от желаний, yena – которым, yat – которое, kriyate – совершается, samyak – правильно, jñānayuktaṃ – со знанием, nivartakam – Нивартака

Кем бы какая бы деятельность ни совершалась, это Нивартака, если она предписана как обязательная, свободна от желаний и свершается правильно.


निवर्तकं हि पुरुषं निवर्तयति जन्मनः ॥२३॥
प्रवर्तकं हि सर्वत्र पुनरावृत्तिहेतुकम् ।

nivartakaṃ hi puruṣaṃ nivartayati janmanaḥ ॥23॥
pravartakaṃ hi sarvatra punarāvṛttihetukam

nivartakam hi puruṣam nivartayati janmanaḥ ॥23॥
pravartakam hi sarvatra punar-āvṛtti-hetukam

nivartakaṃ – Навартака, hi – ведь, puruṣaṃ – человека[11], nivartayati – заставляет свернуть, janmanaḥ – рождения, pravartakaṃ – правартака, hi – ведь, sarvatra – везде, punarāvṛttihetukam – причина очередных возвращений (в это мир)

Ведь Нивартака останавливает (nivartayati) человека от новых воплощений.
А Правартака всегда является причиной очередных возвращений.


वर्णाश्रमोक्तं कर्मैव विध्युक्तं कामवर्जितम् ॥२४॥
विधिवत्कुर्वतस्तस्य मुक्तिर्गार्गि करे स्थिता ।

varṇāśramoktaṃ karmaiva vidhyuktaṃ kāmavarjitam 24
vidhivatkurvatastasya muktirgārgi kare sthitā

varṇa-āśramauktam karma eva vidhi-uktam kāma-varjitam 24
vidhivat kurvataḥ tasya muktiḥ gārgi kare sthitā

varṇāśramoktaṃ – предписанное для варны и ашрама, karma – деяние, eva – именно, vidhyuktaṃ – предписанное, kāmavarjitam – свободное от желаний, vidhivat – правильно, kurvataḥ – у делающего, tasya – его, того, muktiḥ – освобождение, gārgi – о Гарги, kare – в руке, sthitā – находящеес

Освобождение само идёт в руки человеку, свершающему правильным образом деяние, которое предписано для его варны и ашрама и свободно от желаний.


वर्णाश्रमोक्तं कर्मैव विधिवत्कामपूर्वकम् ॥२५॥
येन यत्क्रियते तस्य गर्भवासः करे स्थितः ।

varṇāśramoktaṃ karmaiva vidhivatkāmapūrvakam ॥25॥
yena yatkriyate tasya garbhavāsaḥ kare sthitaḥ

varṇa-āśramauktam karma eva vidhivat kāma-pūrvakam ॥25॥
yena yat kriyate tasya garbhavāsaḥ kare sthitaḥ

varṇāśramoktaṃ – предписанное варны и ашрама, karma – деяние, eva – именно, vidhivat – как положено, kāmapūrvakam – которому предшествует желание, yena – кем, yat – что, kriyate – свершается, tasya – того, его, garbhavāsaḥ – пребывание в утробе, kare – в руке, sthitaḥ – находящееся

Кем бы какое деяние ни свершалось, будь оно предписано для его варны и ашрама и правильно исполняемо, если спровоцировано желанием, то жилище в утробе ему уже уготовано.


संसारभीरुभिस्तस्माद्विध्युक्तं कामवर्जितम् ॥२६॥
विधिवत्कर्म कर्तव्यं ज्ञानेन सह सर्वदा ।

saṃsārabhīrubhistasmādvidhyuktaṃ kāmavarjitam ॥26॥
vidhivatkarma kartavyaṃ jñānena saha sarvadā

saṃsārabhīrubhiḥ tasmāt vidhi-uktam kāma-varjitam ॥26॥
vidhivat karma kartavyam jñānena saha sarvadā

saṃsārabhīrubhiḥ – боящимися самсары, tasmāt – из-за этого, vidhyuktaṃ – предписанное, kāmavarjitam – свободное от желаний, vidhivat – как положено, karma – деяние, kartavyaṃ – должно быть свершаемо, jñānena – со знанием, saha – вместе, sarvadā – всегда

Поэтому теми, кто боится сансары деятельность всегда должна выполняться как положено  предписанная священными писаниями, свободная от желаний и со знанием.


जाताश्च त्रिषु लोकेषु आनुलोम्येन मानवाः ॥२७॥
ते देवानामृषीणां च पितॄणामृणिनस्तथा ।

jātāśca triṣu lokeṣu ānulomyena mānavāḥ ॥27॥
te devānāmṛṣīṇāṃ ca pitṝṇāmṛṇinastathā

jātāḥ ca triṣu lokeṣu ānulomyena mānavāḥ ॥27॥
te devānām ṛṣīṇām ca pitṝṇām ṛṇinaḥ tathā

jātāḥ – рождённые, ca – и, triṣu – в трёх, lokeṣu – мирах, ānulomyena – правильным порядком, mānavāḥ – люди, te – те, они, devānām – богов, ṛṣīṇāṃ – ришей, ca – и, pitṝṇām – предков, ṛṇinaḥ – должники, tathā также

Рождённые в трёх мирах правильным порядком люди являются должниками богов, ришей и отцов.


ऋषिभ्यो ब्रह्मचर्येण पितृभ्यश्च सुतैस्तथा ॥२८॥
कुर्याद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरन् ।

ṛṣibhyo brahmacaryeṇa pitṛbhyaśca sutaistathā ॥28॥
kuryādyajñena devebhyaḥ svāśramaṃ dharmamācaran

ṛṣibhyaḥ brahma-caryeṇa pitṛbhyaḥ ca sutaiḥ tathā ॥28॥
kuryāt yajñena devebhyaḥ sva-āśramam dharmam ācaran

ṛṣibhyaḥ – ришам, brahmacaryeṇa – брахмачарьей, pitṛbhyaḥ – предкам, ca – и, sutaiḥ – сыновьями, tathā – также, kuryāt – пусть делает, yajñena – жертвоприношением, devebhyaḥ – богам, svāśramaṃ – своего ашрама, dharmam – дхарму, ācaran – соблюдающий

Пусть отдаёт (долги) риши с помощью брахмачарьи, отцам – сыновьями и богам – яджней, соблюдая дхарму своего ашрама.


चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिचोदिताः ॥२९॥
क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्यशूद्रयोः ।

catvāro brāhmaṇasyoktā āśramāḥ śruticoditāḥ ॥29॥
kṣatriyasya trayaḥ proktā dvāveko vaiśyaśūdrayoḥ

catvāraḥ brāhmaṇasya uktāḥ āśramāḥ śruti-coditāḥ ॥29॥
kṣatriyasya trayaḥ proktāḥ dvau ekaḥ vaiśya-śūdrayoḥ

catvāra – четыре, brāhmaṇasya – для брахмана, uktāḥ – предписаны, āśramāḥ – ашрамы, śruticoditāḥ – рекомендуемые шрути, kṣatriyasya – для кшатрия, trayaḥ – три, proktāḥ – названы, dvāvekau – два и один, vaiśyaśūdrayoḥ – для вайшья и шудры

Четыре для брахмана предписаны ашрамы, рекомендуемые шрути.
Для кшатрия предписаны три, два – для вайшья, один – для шудры.


अधीत्य वेदं वेदार्थं साङ्गोपाङ्गं विधानतः ॥३०॥
स्नायाद्विध्युक्तमार्गेण ब्रह्मचर्यव्रतं चरन् ।

adhītya vedaṃ vedārthaṃ sāṅgopāṅgaṃ vidhānataḥ ॥30॥
snāyādvidhyuktamārgeṇa brahmacaryavrataṃ caran

adhītya vedam vedaartham saaṅgaupāṅgam vidhānatas ॥30॥
snāyāt vidhi-ukta-mārgeṇa brahma-carya-vratam caran

adhītya – соблюдая, vedaṃ – Веды, vedārthaṃ – суть Вед, sāṅgopāṅgaṃ – полностью, vidhānataḥ – как положено, snāyāt – пусть совершит омовение, vidhyuktamārgeṇa – предписанным образом, brahmacaryavrataṃ – обет брахмачарьи, caran – соблюдающий

Соблюдая обет брахмачарьи, изучив веды и суть вед полностью как положено, пусть совершит омовение путём, который предписан.


संस्कृतायां सवर्णायां पुत्रमुत्पादयेत्ततः ॥३१॥
यजेदग्नौ तु विधिवद्भार्यया सह वा विना ।

saṃskṛtāyāṃ savarṇāyāṃ putramutpādayettataḥ ॥31॥
yajedagnau tu vidhivadbhāryayā saha vā vinā

saṃskṛtāyām sa-varṇāyām putram utpādayet tatas ॥31॥
yajet agnau tu vidhivat bhāryayā saha vā vinā

saṃskṛtāyāṃ – в цивилизованной, savarṇāyāṃ – из той же варны, putram – сына, utpādayet – пусть произведёт, tataḥ – затем, yajet – пусть совершает жертвоприношения, agnau – на огне, tu – же, vidhivat – как положено, bhāryayā – с женой, saha – вместе, – или, vinā – без

В цивилизованной однокастовой (жене) пусть произведёт сына затем.
Пусть в огонь приносит жертвы, как положено. С женой или без.


कान्तारे विजने देशे फलमूलोदकान्विते ॥३२॥
तपश्चरन्वसेन्नित्यं साग्निहोत्रः समाहितः ।

kāntāre vijane deśe phalamūlodakānvite ॥32॥
tapaścaranvasennityaṃ sāgnihotraḥ samāhitaḥ

kāntāre vijane deśe phala-mūlaudakaanvite ॥32॥
tapas-caran vaset nityam saagnihotraḥ samāhitaḥ

kāntāre – в лесной, vijane – безлюдной, deśe – местности, phalamūlodakānvite – где есть плоды, коренья и вода, tapaścaran – делающий тапас, vaset – пусть живёт, nityaṃ – постоянно, sāgnihotraḥ – с агнихотрой, samāhitaḥ – сконцентрированный

В лесной безлюдной местности, снабжённой плодами, кореньями и водой.
Соблюдающий аскетизм пусть живёт постоянно с агнихотрой сконцентрированный.


आत्मन्यग्नीन्समारोप्य सन्न्यसेद्विधिना ततः ॥३३॥
संन्यासाश्रमसंयुक्तो नित्यं कर्म समाचरन् ।
यावत्क्षेत्री भवेत्तावद्यजेदात्मानमात्मनि ॥३४॥

ātmanyagnīnsamāropya sannyasedvidhinā tataḥ ॥33॥
saṃnyāsāśramasaṃyukto nityaṃ karma samācaran
yāvatkṣetrī bhavettāvad yajedātmānamātmani ॥34॥

ātmani agnīn samāropya sannyaset vidhinā tatas ॥33॥
saṃnyāsa-āśrama-saṃyuktaḥ nityam karma samācaran
yāvat kṣetrī bhavet tāvat yajet ātmānam ātmani ॥34॥

ātmani – в себя, agnīn – огни, samāropya – перенеся, sannyaset – пусть примет санъясу,  vidhinā – как пложено, tataḥ – затем, saṃnyāsāśramasaṃyuktaḥ – связанное  с ашрамом санъясы, nityaṃ – постоянно, karma – деяние, samācaran – соблюдающий, yāvat – пока, kṣetrī – живой, bhavet – будет, tāvat – до тех пор, yajet – пусть совершает жертвоприношения, ātmānam – себя, ātmani – в себе

Затем, перенеся в себя огни, пусть примет саньясу, как принято.
Постоянно совершающий деяние, уместное для саньясинов.
Пока жив, пусть приносит себя в себе в жертву.


क्षत्रियश्च चरेदेवमासंन्यासाश्रमात्सदा ।
वानप्रस्थाश्रमादेवं चरेद्वैश्यः समाहितः ॥३५॥

kṣatriyaśca caredevamāsaṃnyāsāśramātsadā
vānaprasthāśramādevaṃ caredvaiśyaḥ samāhitaḥ ॥35॥

kṣatriyaḥ ca caret evam āsaṃnyāsa-āśramāt sadā
vanaprastha-āśramāt evam caret vaiśyaḥ samāhitaḥ ॥35॥

kṣatriyaḥ – кшатрий, ca – и,  caret – пусть поступает, evam – так, āsaṃnyāsāśramāt – до ашрама санъясы, sadā – всегда, vānaprasthāśramād – до ашрама ванапрастхи, evaṃ – так caret – пусть поступает, vaiśyaḥ – вайшья, samāhitaḥ – сконцентрированный

Кшатрий пусть поступает так же до ашрама саньясы.
Так же до ашрама ванапрастхи пусть соблюдает вайшья сосредоточенный.


शूद्रः शुश्रूषया नित्यं गृहस्थाश्रममाचरेत् ।
शूद्रस्य ब्रह्मचर्यं च मुनिभिः कैश्चिदिष्यते ॥३६॥

śūdraḥ śuśrūṣayā nityaṃ gṛhasthāśramam ācaret
śūdrasya brahmacaryaṃ ca munibhiḥ kaiścidiṣyate ॥36॥

śūdraḥ śuśrūṣayā nityam gṛhastha-āśramam ācaret
śūdrasya brahma-caryam ca munibhiḥ kaiḥ-cit iṣyate ॥36॥

śūdraḥ – шудра, śuśrūṣayā – с послушанием, nityaṃ – постоянно, gṛhasthāśramaṃ – ашам грихастхи, ācaret – пусть блюдёт, śūdrasy для шудры, brahmacaryaṃ – брахмачарья, ca – и, munibhiḥ – отшельниками, kaiścid – некоторыми, iṣyate – желаема

Шудра с покорностью постоянно пусть блюдёт ашрам грихастхи.
Некоторыми муни желаема брахмачарья и для шудры.


आनुलोम्यप्रसूतानां त्रयाणामाश्रमास्त्रयः ।
शूद्रवच्छूद्रजातानमाचारः कीर्तितो बुधैः ॥३७॥

ānulomyaprasūtānāṃ trayāṇāmāśramāstrayaḥ
śūdravacchūdrajātānam ācāraḥ kīrtito budhaiḥ ॥37॥

ānulomya-prasūtānām trayāṇām āśramāḥ trayaḥ
śūdravat śūdrajātānam ācāraḥ kīrtitaḥ budhaiḥ ॥37॥

ānulomyaprasūtānāṃ – для рождённых должным порядком[24], trayāṇām – трёх, āśramāstrayaḥ – три ашрама, śūdravat –как шудр, śūdrajātānaṃ – для рождённых шудрами, ācāraḥ – поведение, kīrtitaḥ – предписано, budhaiḥ – разумными

Три ашрама предназначены для представителей трёх варн, рождённых должным порядком.
Для рождённых шудрами предписан мудрыми образ жизни шудр.


चतुर्णामाश्रमस्थानामहन्यहनि नित्यशः ।
विध्युक्तं कर्म कर्तव्यं कामसङ्कल्पवर्जितम् ॥३८॥

caturṇāmāśramasthānāmahanyahani nityaśaḥ
vidhyuktaṃ karma kartavyaṃ kāmasaṅkalpavarjitam ॥38॥

caturṇām āśrama-sthānām ahani-ahani nityaśas
vidhi-uktam karma kartavyam kāma-saṅkalpa-varjitam ॥38॥

caturṇām – для четырёх, āśrama-sthānām – находящихся в ашрамах, ahanyahani – каждый день, nityaśaḥ – непрерывно, vidhyuktaṃ – предписано, karma – деяние, kartavyaṃ – небходимое, kāmasaṅkalpavarjitam – свободное от замысла желания

Для четырёх представителей ашрамов каждый день постоянно
предписано свершение деятельности, свободной от замысла желаний.


तस्मात्त्वमपि योगीन्द्र स्वाश्रमधर्ममाचरन् ।
श्रद्धया विधिवत्सम्यग्ज्ञानकर्म समाचर ॥३९॥

tasmāttvamapi yogīndra svāśramaṃ dharmam ācaran
śraddhayā vidhivat samyak jñāna-karma samācara ॥39॥

tasmāt tvam api yogi-indra sva-āśrama-dharmam ācaran
śraddhayā vidhivat samyak jñāna-karma samācara ॥39॥

tasmāt – поэтому, tvam – ты, api – тоже, yogīndra – о лучший из йогинов, sva-āśrama-dharmamдхарму своего ашрама, ācaran – соблюдающий, śraddhayā – с верой, vidhivat – как положено, samyak – правильно, jñānakarma – деяние со знанием, samācara – практикуй

От этого ты тоже, о Индра среди йогов, соблюдающий дхарму своего ашрама.
С верой, как положено, правильно, соблюдай осознанную деятельность.


इति मे कर्मसर्वस्वं योगरूपं च तत्त्वतः ।
उपदिश्य ततो ब्रह्मा योगनिष्ठोऽभवत्स्वयम् ॥४०॥

iti me karmasarvasvaṃ yogarūpaṃ ca tattvataḥ
upadiśya tato brahmā yoganiṣṭho’bhavatsvayam ॥40॥

iti me karmasarvasvam yogarūpam ca tattvatas
upadiśya tatas brahmā yoga-niṣṭhaḥ abhavat svayam ॥40॥

iti – так, me – меня, karmasarvasvaṃ – деяние всячески, yogarūpaṃ – в виде йоги, ca – и, tattvataḥ – истинно, upadiśya – наставив, tataḥ – затем, brahmā – Брахма, yoganiṣṭhaḥ – погружённый в йогу, abhavat – стал, svayam – сам

И, так мне все концепции деяния, как оно есть, в виде йоги
Преподав, затем Брахма, покоящийся в йоге, стал сам.


श्रुत्वैतद्याज्ञवल्क्योक्तं वाक्यं गार्गी मुदान्विता ।
पुनः प्राह मुनिश्रेष्ठमृषिमध्ये वरानना ॥४१॥

śrutvaitadyājñavalkyoktaṃ vākyaṃ gārgī mudānvitā
punaḥ prāha muniśreṣṭham ṛṣimadhye varānanā ॥41॥

śrutvā etat yājñavalkyauktam vākyam gārgī mudā-anvitā
punar prāha muni-śreṣṭham ṛṣi-madhye vara-ānanā ॥41॥

śrutvā – услышав, etat – эту, yājñavalkyoktaṃ – Яджнйавалкйем сказанную, vākyaṃ – речь, gārgī – Гарги, mudānvitā – с радостью, punaḥ– снова, prāha – казала, muniśreṣṭham – лучшему из муни, ṛṣimadhye – среди ришей, varānanā – милоликая

Услышав эту, сказанную Яджнявалкьей речь, Гарги с радостью
Снова сказала лучшему из муни среди ришей милолицая.


गार्ग्युवाच
gārgyuvāca
gārgī uvāca

Гарги сказала

ज्ञानेन सह योगीन्द्र विध्युक्तं कर्म कुर्वतः ।
त्वयोक्तं मुक्तिरस्तीति तस्माज्ज्ञानं वद प्रभो ॥४२॥

jñānena saha yogīndra vidhyuktaṃ karma kurvataḥ
tvayoktaṃ muktirastīti tasmājjñānaṃ vada prabho ॥42॥

jñānena saha yogiindra vidhi-uktam karma kurvataḥ
tvayā uktam muktiḥ asti iti tasmāt jñānam vada prabho ॥42॥

jñānena – со знанием, saha –вместе, yogīndra – о лучший из йогинов, vidhyuktaṃ – предписано, karma – деяние, kurvataḥ – у делающего, tvayā – тобой, uktaṃ – сказано, muktiḥ – освобождение, asti – есть, iti – так,  tasmāt – затем, jñānaṃ – знание, vada – скажи, prabho – о господин

О Индра среди йогов, тобой сказано, что у делающего деяние со знанием, как предписано, есть освобождение. Теперь о знании поведай, господин.


भार्यया त्वेवमुक्तस्तु याज्ञवल्क्यस्तपोनिधिः ।
तां समालोक्य कृपया ज्ञानरूपमभाषत ॥४३॥

bhāryayā tvevamuktastu yājñavalkyastaponidhiḥ
tāṃ samālokya kṛpayā jñānarūpam abhāṣata ॥43॥

bhāryayā tu evam uktaḥ tu yājñavalkyaḥ tapas-nidhiḥ
m samālokya kṛpayā jñāna-rūpam abhāṣata ॥43॥

bhāryayā – женой, tu – же, evam – так, uktaḥ – спрошенный, tu – же, yājñavalkyaḥ – Яднйавалкйа, taponidhiḥ – сокровищница тапаса,
tāṃ – на неё, samālokya – взглянув, kṛpayā – с состраданием, jñānarūpam – в форме знания, abhāṣata – рассказал

Женой же так спрошенный, Яджнявалкья, океан тапаса,
Взглянув на неё, с состраданием, о форме знания рассказал.


याज्ञवल्क्य उवाच
yājñavalkya uvāca

yājñavalkyaḥ uvāca
Яджнявалкья сказал

ज्ञानं योगात्मकं विद्धि योगश्चाष्टाङ्गसंयुतः ।
संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः ॥४४॥

jñānaṃ yogātmakaṃ viddhi yogaścāṣṭāṅgasaṃyutaḥ
saṃyogo yoga ityukto jīvātmaparamatmanoḥ ॥44॥

jñānam yoga-ātmakam viddhi yogaḥ ca aṣṭaaṅga-saṃyutaḥ
saṃyogaḥ yogaḥ iti uktaḥ jīva-ātma-parama-ātmanoḥ ॥44॥

jñānaṃ – знание, yogātmakaṃ – чья суть – йога, viddhi – знай, yogaḥ – йога, ca– и, aṣṭāṅgasaṃyutaḥ – оснащённую восемью частями, saṃyoga – объединение, yogaḥ – йога, iti – так, uka – названа, jīva-ātma-parama-ātmanoḥ – дживатмы с параматманом

Знание, сущность коего йога, знай, а йога состоит из восьми частей.
Йога – это союз Дживатмы с параматмой.


वक्ष्याम्यङ्गानि ते सम्यग्यथा पूर्वं मया श्रुतम् ।
समाहितमना गार्गी ऋषिभिः सह संशृणु ॥४५॥

vakṣyāmyaṅgāni te samyagyathā pūrvaṃ mayā śrutam
samāhitamanā gārgī ṛṣibhiḥ saha saṃśṛṇu ॥45॥

vakṣyāmi aṅgāni te samyak yathā pūrvam mayā śrutam
samāhitamanāḥ gārgī ṛṣibhiḥ saha saṃśṛṇu ॥45॥

vakṣyāmi – назову, aṅgāni – части, te – тебе, samyak – правильно, yathā – как, pūrvaṃ – ранее, mayā – мною, śrutam – услышано, samāhitamanā – будучи внимательной, gārgī – Гарги, ṛṣibhiḥ – с ришами, saha – вместе, saṃśṛṇu – пусть слушает

Опишу части тебе хорошо, как было услышано мною ранее.
Внимательно, Гарги, с ришами вместе слушай.


यमश्च नियमश्चैव आसनं च तथैव च ।
प्राणायामस्तथा गार्गि प्रत्याहारश्च धारणा ॥४६॥

yamaśca niyamaścaiva āsanaṃ ca tathaiva ca
prāṇāyāmastathā gārgi pratyahāraśca dhāraṇā ॥46॥

yamaḥ ca niyamaḥ ca eva āsanam ca tathā eva ca
prāṇa-āyāmaḥ tathā gārgi pratyahāraḥ ca dhāraṇā ॥46॥

yamaḥ – яма, ca – и, niyamaḥ – нияма, ca – и, eva – именно, āsanaṃ – асана, ca – и, tathā – также, eva – именно, ca – и, prāṇāyāmaḥ – пранаяма, tathā также, gārgi – о Гарги, pratyahāraḥ – пратйахара, ca – и, dhāraṇā – дхарана

Яма и также нияма, а так же асана,
Пранаяма так же, Гарги, и пратьяхара, дхарана.


ध्यानं समाधिरेतानि योगाङ्गानि वरानने ।
यमश्च नियमश्चैव दशधा सम्प्रकीर्तितः ॥४७॥

dhyānaṃ samādhiretāni yogāṅgāni varānane
yamaśca niyamaścaiva daśadhā samprakīrtitaḥ ॥47॥

dhyānam samādhiḥ etāni yogaaṅgāni vara-ānane
yamaḥ ca niyamaḥ ca eva daśadhā samprakīrtitaḥ ॥47॥

dhyānaṃ – дхйана, samādhiḥ – самадхи, etāni – эти, yogāṅgāni – части йоги, varānane – о милоликая, yamaḥ – яма, ca – и, niyamaḥ – нияма, ca – и, eva – именно, daśadhā – десятичастные, samprakīrtitaḥ – известна

Дхйана, самадхи – эти части йоги, о милоликая.
И яма и ниями также десятичастные известны.


आसनान्युत्तमान्यष्टौ त्रयं तेषूत्तमोत्तमम् ।
प्राणायामस्त्रिधा प्रोक्तः प्रत्याहारश्च पञ्चधा ॥४८॥

āsanānyuttamānyaṣṭau trayaṃ teṣūttamottamam
prāṇāyāmastridhā proktaḥ pratyāhāraśca pañcadhā ॥48॥

āsanāni uttamāni aṣṭau trayam teṣu uttamauttamam
prāṇa-āyāmaḥ tridhā proktaḥ pratyāhāraḥ ca pañcadhā ॥48॥

āsanāni – асаны, uttamāni – лучшие, aṣṭau – восемь, trayaṃ – три, teṣu – из них, uttamottamam – лучшие из лучших, prāṇāyāmaḥ – пранаяма, tridhā – трёхчастная, proktaḥ – известна, pratyāhāraḥ – пратйахара, ca – и, pañcadhā – пятичастная

Прекрасных асан – восемь, из них три – лучшие из лучших.
Пранаяма трёхчастная названа, пратьяхара – пятичастная.


धारणा पञ्चधा प्रोक्ता ध्यानं षोढा प्रकीर्तितम् ।
त्रयं तेषूत्तमं प्रोक्तं समाधिस्त्वेकरूपकः ॥४९॥
बहुधा केचिदिच्छन्ति विस्तरेण पृथक् शृणु ।

dhāraṇā pañcadhā proktā dhyānaṃ ṣoḍhā prakīrtitam
trayaṃ teṣūttamaṃ proktaṃ samādhistvekarūpakaḥ ॥49॥
bahudhā kecidicchanti vistareṇa pṛthak śṛṇu

dhāraṇā pañcadhā proktā dhyānam ṣoḍhā prakīrtitam
trayam teṣu uttamam proktam samādhiḥ tu eka-rūpakaḥ ॥49॥
bahudhā ke-cit icchanti vistareṇa pṛthak śṛṇu

dhāraṇā – дхарана, pañcadhā – пятичастная, proktā – известна, dhyānaṃ – дхйана, ṣoḍhā – шестичастная, prakīrtitam – известна, trayaṃ – три, teṣu – из них, uttamaṃ – лучшими, proktaṃ – названы, samādhiḥ – самадхи, tu – же, ekarūpakaḥ – одного вида, bahudhā –разнообразно, kecit – некоторые, icchanti – хоят, vistareṇa – подробно, pṛthak – о каждом, śṛṇu – слушай

Дхарана пятичастна, дхйана – шестичастна известна.
Из них три названы лучшими. Самадхи же только одно.
Но многообразным некоторые хотят, подробно о каждом слушай.


अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥५०॥
क्षमा धृतिर्मिताहारः शौचं त्वेते यमा दश ।

ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam ॥50॥
kṣamā dhṛtirmitāhāraḥ śaucaṃ tvete yamā daśa

ahiṃsā satyam asteyam brahma-caryam dayā ārjavam ॥50॥
kṣamā dhṛtiḥ mita-āhāraḥ śaucam tu ete yamāḥ daśa

ahiṃsā – ахимса, satyam – сатйа, asteyaṃ – астея, brahmacaryaṃ – брахмачарйа, dayā – дайа, ārjavam – арджава, kṣamā – кшама, dhṛtiḥ – дхрити, mitāhāraḥ – митахара, śaucaṃ – шауча, tu – же, ete – эти, yamāḥ – ямы, daśa – десять

Ахимса, сатйа, астея, брахмачарья, дайа (щедрость), арджава(честность, прямодушие).
Кшама, дхрити (упорство), митахара, шауча же – это десятка ям.


कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥५१॥
अक्लेशजननं प्रोक्तमहिंसात्वेन योगिभिः ।

karmaṇā manasā vācā sarvabhūteṣu sarvadā ॥51॥
akleśajananaṃ proktamahiṃsātvena yogibhiḥ

karmaṇā manasā vācā sarva-bhūteṣu sarvadā ॥51॥
akleśa-jananam proktam ahiṃsātvena yogibhiḥ

karmaṇā – делом, manasā – мыслью, vācā – речью, sarvabhūteṣu – во всех живых существах, sarvadā – всегда, akleśajananaṃ – не причинение страдания, proktam – названа, ahiṃsātvena – ахимсой, yogibhiḥ – йогами

Йогами ахимсой называется не порождение в живых существах чувства дискомфорта деятельностью, мыслью и речью.


विध्युक्तं चेदहिंसा स्यात्क्लेशजन्मैव जन्तुषु ॥५२॥
वेदेनोक्तेऽपि हिंसा स्यादभिचारादि कर्म यत् ।

vidhyuktaṃ cedahiṃsā syātkleśajanmaiva jantuṣu ॥52॥
vedenokte’pi hiṃsā syādabhicārādi karma yat

vidhi-uktam cet ahiṃsā syāt kleśa-janma eva jantuṣu ॥52॥
vedena ukte api hiṃsā syāt abhicāra-ādi karma yat

vidhyuktaṃ – предписано, ced – если, ahiṃsā – ахимса, syāt – бела бы, kleśajanma – причинение страдания, eva – именно, jantuṣu – среди живых существах, vedenokte – предписано ведами, api – даже, hiṃsā – насилие, syāt – было бы, abhicārādi – чёрная магия и прочее, karma – деяние, yat – которое

Порождение в живых существах чувства дискомфорта будет ахимсой, если указано в писаниях.
Чёрная магия и прочая такая деятельность будет насилием, даже будучи изложенной в Ведах.


सत्यं भूतहितं प्रोक्तं न यथार्थाभिभाषणम् ॥५३॥

satyaṃ bhūtahitaṃ proktaṃ na yathārthābhibhāṣaṇam ॥53॥

satyaṃ bhūta-hitam proktaṃ na yathā-arthaabhibhāṣaṇam ॥53॥

satyaṃ – сатйа, bhūtahitaṃ – благо существ, proktaṃ – названа, na – не, yathā-artha-abhibhāṣaṇam – целесообразное говорение

Сатья названа благом живых существ, а не целесообразное говорение


कर्मणा मनसा वाचा परद्रव्येषु निःस्पृहा ।
अस्तेयमिति सा प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः ॥५४॥

karmaṇā manasā vācā paradravyeṣu niḥspṛhā
asteyamiti sā proktā ṛṣibhistattvadarśibhiḥ ॥54॥

karmaṇā manasā vācā para-dravyeṣu niḥspṛhā
asteyam iti sā proktā ṛṣibhiḥ tattva-darśibhiḥ ॥54॥

karmaṇā – деятельностью, manasā – мыслью, vācā – речью, paradravyeṣu – к чужим вещам, niḥspṛhā – непривязанность, asteyam – астея, iti – так, – она, proktā – названа, ṛṣibhiḥ – рашами, tattva-darśibhiḥ – зрящими истину

Деянием, умом, речью неприкосновенность чужих вещей –
Это астея она описана ришами, зрящими суть (tattva).


कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते ॥५५॥

karmaṇā manasā vācā sarvāvasthāsu sarvadā
sarvatra maithunatyāgo brahmacaryaṃ pracakṣate ॥55॥

karmaṇā manasā vācā sarvaavasthāsu sarvadā
sarvatra maithuna-tyāga brahma-caryam pracakṣate ॥55॥

karmaṇā – действием, manasā – мыслью, vācā – речью, sarvāvasthāsu – во всех состояниях, sarvadā – всегда, sarvatra – везде, maithunatyāga – отказ от совокупления, brahmacaryaṃ – брахмачарья, pracakṣate – провозглашается

Деянием, умом, речью, всегда во всех обстоятельствах везде отказ от совокупления – так провозглашается брахмачарья.


ब्रह्मचर्याश्रमस्थानां यतीनां नैष्ठिकस्य च ।
ब्रह्मचर्यं तु तत्प्रोक्तं तथैवारण्यवासिनाम् ॥५६॥

brahmacaryāśramasthānāṃ yatīnāṃ naiṣṭhikasya ca
brahmacaryaṃ tu tatproktaṃ tathaivāraṇyavāsinām ॥56॥

brahma-carya-āśrama-sthānām yatīnām naiṣṭhikasya ca
brahma-caryam tu tat proktam tathā eva araṇya-vāsinām ॥56॥

brahmacaryāśramasthānāṃ – для находящихся в ашраме брахмачарьи, yatīnāṃ – саньясинов, naiṣṭhikasya – соблюдающего обет пожизненного целибата, ca – и, brahma-caryaṃ – брахмачарья, tu – же, tatproktaṃ – та названа, tathā – так, eva – именно, araṇyavāsinām – жителей леса

Для находящихся в ашраме брахмачарьи, саньясинов и найштхики,
Брахмачарья же та провозглашена, а также для живущих в лесу.


ऋतावृतौ स्वदारेषु सङ्गतिर्या विधानतः ।
ब्रह्मचर्यं तु तत्प्रोक्तं गृहस्थाश्रमवासिनाम् ॥५७॥

ṛtāvṛtau svadāreṣu saṅgatiryā vidhānataḥ
brahmacaryaṃ tu tatproktaṃ gṛhasthāśramavāsinam ॥57॥

ṛtau-ṛtau sva-dāreṣu saṅgatiḥ yā vidhānataḥ
brahma-caryam tu tat proktam gṛhastha-āśrama-vāsinam ॥57॥

ṛtau ṛtau – в каждый период цикла, svadāreṣu – в своих жёнах, saṅgatiḥ – схождение, – которая, vidhānataḥ – как положено, brahmacaryaṃ – брахмачарья, tu – же, tat proktaṃ – та названа, gṛhasthāśramavāsinām – для находящихся в грихастхаашраме

В (правильные) периоды которое схождение со своими жёнами, как предписано.
То брахмачарья, предписанная для семьянинов


राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यं प्रकीर्तितम् ।
विशां वृत्तवतां चैव केचिदिच्छन्ति पण्डिताः ॥५८॥

rājñaścaiva gṛhasthasya brahmacaryaṃ prakīrtitam
viśāṃ vṛttavatāṃ caiva kecidicchanti paṇḍitāḥ ॥58॥

rājñaḥ ca eva gṛhasthasya brahma-caryam prakīrtitam
viśām vṛttavatām ca eva ke-cit icchanti paṇḍitāḥ ॥58॥

rājñaḥ – для царя, ca – и, eva – именно, gṛhasthasya – грихастхи, brahmacaryaṃ – брахмачарья, prakīrtitam – провозглашена, viśāṃ – для вайшьев, vṛttavatāṃ – добродетельных, ca – и, eva – именно, kecit – некоторые, icchanti – хотят, paṇḍitāḥ – учёные

И для царя-грихастхи брахмачарья предписана.
И для добродетельных вайшьев некоторые пандиты хотят (брахмачарью).


शुश्रूषैव तु शूद्रस्य ब्रह्मचर्यं प्रकीर्तितम् ।
शुश्रूषा वा गुरोर्नित्यं ब्रह्मचर्यमुदाहृतम् ॥५९॥

śuśrūṣaiva tu śūdrasya brahmacaryaṃ prakīrtitam
śuśrūṣā vā gurornityaṃ brahmacaryamudāhṛtam ॥59॥

śuśrūṣā eva tu śūdrasya brahma-caryam prakīrtitam
śuśrūṣā vā guroḥ nityam brahma-caryam udāhṛtam ॥59॥

śuśrūṣā – послушание, eva – именно, tu – же, śūdrasya – для шудры, brahmacaryaṃ – брахмачарья, prakīrtitam – называется, śuśrūṣā – послушание, – или, guroḥ – учителю, nityaṃ – постоянно, brahmacaryam – брахмачарья, udāhṛtam приводится в пример

Брахмачарья, известная для шудры – послушание.
Или, в качестве примера, приводится брахмачарья как постоянное послушание учителю.


गुरवः पञ्च सर्वेषां चतुर्णां श्रुतिचोदिताः ।
माता पिता तथाचार्यो मातुलः श्वशुरस्तथा ॥६०॥

guravaḥ pañca sarveṣāṃ caturṇāṃ śruticoditāḥ
mātā pitā tathācāryo mātulaḥ śvaśurastathā ॥60॥

guravaḥ pañca sarveṣām caturṇām śruti-coditāḥ
mātā pitā tathā ācāryaḥ mātulaḥ śvaśuraḥ tathā ॥60॥

guravaḥ – учителя, pañca – пять, sarveṣāṃ – всех, caturṇāṃ – четырёх, śruticoditāḥ – шрути рекомендует, mātā – мать, pitā – отец, tathā– также, ācāryaḥ – ачарья, mātulaḥ – брат матери, śvaśuraḥ – свёкор, tathā – также

Пять учителей для всех четырёх предписаны шрути:
Мать, отец, ачарья, дядя по матери, а также свёкор.


एषु मुख्यास्त्र्यः प्रोक्ता आचार्यः पितरौ तथा ।
एषु मुख्यतमस्त्वेक आचार्यः परमार्थवित् ॥६१॥

eṣu mukhyāstryaḥ proktā ācāryaḥ pitarau tathā
eṣu mukhyatamastveka ācāryaḥ paramārthavit ॥61॥

eṣu mukhyāḥ tryaḥ proktāḥ ācāryaḥ pitarau tathā
eṣu mukhyatamaḥ tu ekaḥ ācāryaḥ parama-ārtha-vit ॥61॥

eṣu – среди них, mukhyāḥ – главные, tryaḥ – трое, proktāḥ – называются, ācāryaḥ – ачарья, pitarau – родители, tathā – также, eṣu – среди них, mukhyatamaḥ – наиглавнейший, tu – же, ekaḥ – один, ācāryaḥ – ачарйя, paramārthavit – ведающий высший смысл

Среди них главными считаются ачарья, а также родители.
А среди них самым главный – ачарья, знающий высший смысл.


तमेवं ब्रह्मविच्छ्रेष्ठं नित्यकर्मपरायणम् ।
शुश्रूषयार्चयेन्नित्यं तुष्टोऽभूद्येन वा गुरुः ॥६२॥

tamevaṃ brahmavicchreṣṭhaṃ nityakarmaparāyaṇam
śuśrūṣayārcayennityaṃ tuṣṭo’bhūdyena vā guruḥ ॥62॥

tam evam brahma-vid-śreṣṭham nitya-karma-parāyaṇam
śuśrūṣayā arcayet nityam tuṣṭa abhūt yena vā guruḥ ॥62॥

tam – его, evaṃ – так, brahmavicchreṣṭhaṃ – лучшего из знающих брахмана, nityakarmaparāyaṇam – посвятившего себя постоянному исполнению своих обязанностей, śuśrūṣayā – с послушанием, arcayet  – пусть почитает, nityaṃ – постоянно, tuṣṭaḥ – довольный, abhūt – стал, yena – чем, – или, guruḥ – гуру

Того, лучшего из знающих Брахмана, высшей целью имеющего постоянное исполнение обязанностей.
С послушанием пусть постоянно почитает, или (делает другое), чем учитель был бы доволен.


दया च सर्वभूतेषु सर्वत्रानुग्रहः स्मृतः ।

dayā ca sarvabhūteṣu sarvatrānugrahaḥ smṛtaḥ

dayā ca sarva-bhūteṣu sarvatra anugrahaḥ smṛtaḥ

dayā – дая, ca – и, sarvabhūteṣu – во всех живых существах, sarvatra – везде, anugrahaḥ – любезность, smṛtaḥ – помнима

И дая помнима как любезность ко всем живым существам.


विहितेषु तदन्येषु मनोवाक्कायकर्मणाम् ॥६३॥
प्रवृतौ वा निवृतौ वा एकरूपत्वमार्जवम् ।

vihiteṣu tadanyeṣu manovākkāyakarmaṇām ॥63॥
pravṛtau vā nivṛtau vā ekarūpatvamārjavam

vihiteṣu tat-anyeṣu manas-vāc-kāya-karmaṇām ॥63॥
pravṛtau vā nivṛtau vā eka-rūpatvam ārjavam

vihiteṣu – в предписанных, tat-anyeṣu – отличных от них, manas-vāc-kāya-karmaṇām – действий ума, речи и тела, pravṛtau – при прибытке, – или, nivṛtau – в разорении, – или, eka-rūpatvam – одинаковость, ārjavam – арджава

Арджава – единообразие действий ума, речи и тела в наживе и убытке, в предписанных и остальных (действиях).


प्रियाप्रियेषु सर्वेषु समत्वं यच्छरीरिणाम् ॥६४॥
क्षमा सैवेति विद्वद्भिर्गदिता वेदवादिभिः ।

priyāpriyeṣu sarveṣu samatvaṃ yaccharīriṇām ॥64॥
kṣamā saiveti vidvadbhirgaditā vedavādibhiḥ

priyaapriyeṣu sarveṣu samatvam yat śarīriṇām ॥64॥
kṣamā sā eva iti vidvadbhiḥ gaditā veda-vādibhiḥ

priyāpriyeṣu – в приятном и неприятном, sarveṣu – во всех, samatvaṃ – одинаковость, yaccharīriṇām – которая у воплощённых, kṣamā – кшама, – она, eva – именно, iti– так, vidvadbhiḥ – знатоками, gaditā – описана, vedavādibhiḥ – знающими веды

Которое равнодушие у людей в любом (случае): приятном и неприятном.
То и есть кшама – так описано знатоками вед толкователями писаний.


अर्थहानौ च बन्धूनां वियोगेष्वपि सम्पदाम् ॥६५॥
तयोः प्राप्तौ च सर्वत्र चित्तस्य स्थापनं धृतिः ।

arthahānau ca bandhūnāṃ viyogeṣvapi sampadām ॥65॥
tayoḥ prāptau ca sarvatra cittasya sthāpanaṃ dhṛtiḥ

arthahānau ca bandhūnām viyogeṣu api sampadām ॥65॥
tayoḥ prāptau ca sarvatra cittasya sthāpanam dhṛtiḥ

arthahānau – в гибели имущества, ca – и, bandhūnāṃ – близких, viyogeṣu – в разлуках, api – тоже, sampadām – богатств, tayoḥ – тех двух, prāpti – получение, ca – и, sarvatra – визде, cittasya – сознания, sthāpanaṃ – установление, dhṛtiḥ – стойкость

И в потере собственности и при разлуках с близкими или богатствами,
И в получении их – везде сохранение рассудка – это дхрити.


अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनाम् ॥६६॥
द्वात्रिंशच्च गृहस्थानां यथेष्टं ब्रह्मचारिणाम् ।
एषामयं मिताहारो ह्यन्येषामल्पभोजनम् ॥६७॥

aṣṭau grāsā munerbhakṣyāḥ ṣoḍaśāraṇyavāsinām ॥66॥
dvātriṃśacca gṛhasthānāṃ yatheṣṭaṃ brahmacāriṇām
eṣāmayaṃ mitāhāro hyanyeṣāmalpabhojanam ॥67॥

aṣṭau grāsāḥ muneḥ bhakṣyāḥ ṣoḍaśaaraṇya-vāsinām ॥66॥
dvā-triṃśat ca gṛhasthānām yathā-iṣṭam brahma-cāriṇām
eṣām ayam mitāhāraḥ hi anyeṣām alpa-bhojanam ॥67॥

aṣṭau – восемь, grāsāḥ – куски, muneḥ – для муни, bhakṣyāḥ – надо есть, ṣoḍaśa– 16, araṇyavāsinām – для ванапрастх,  dvātriṃśacca – 32, gṛhasthānāṃ – для грихастх, yatheṣṭaṃ – сколько угодно, brahmacāriṇām – для брахмачарьев, eṣām – для них, ayaṃ – это, mitāhāraḥ – ограничение в пище, hi – ведь, anyeṣām – для других, alpa-bhojanam – малоедение

Восемь кусков муни должны съесть, 16 – жители леса,
И 32 – семьянины, сколько хочется – брахмачарьи.
Для них это митахара, а для других – необильная пища.


शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिस्तथान्तरम् ॥६८॥

śaucaṃ tu dvividhaṃ proktaṃ bāhyamābhyantaraṃ tathā
mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhistathāntaram ॥68॥

śaucam tu dvi-vidham proktam bāhyam ābhyantaram tathā
mṛd-jalābhyām smṛtam bāhyam manas-śuddhiḥ tathā āntaram ॥68॥

śaucaṃ – шауча, tu – же, dvividhaṃ – двух видов, proktaṃ – известна, bāhyam – внешняя, ābhyantaraṃ – внутренняя, tathā – также, mṛjjalābhyāṃ – глиной и водой, smṛtaṃ – известна, bāhyaṃ – внешняя, manas-śuddhiḥ – чистота ума, tathā – также, antaram – внутренняя

Шауча же двух видов известна: внешняя, а также внутренняя.
Глиной и водой помнится внешняя, чистотой ума – внутренняя.


मनःशुद्धिश्च विज्ञेया धर्मेणाध्यात्मविद्यया ।
आत्मविद्या च धर्मश्च पित्राचार्येण वानघे ॥६९॥

manaḥśuddhiśca vijñeyā dharmeṇādhyātmavidyayā
ātmavidyā ca dharmaśca pitrācāryeṇa vānaghe ॥69॥

manas-śuddhiḥ ca vijñeyā dharmeṇa adhyātma-vidyayā
ātma-vidyā ca dharmaḥ ca pitrā ācāryeṇa vā anaghe ॥69॥

manaḥśuddhiḥ – чистота ума, ca – и, vijñeyā – должна быть известна, dharmeṇa – с помощью дхармы, adhyātmavidyayā – и знание об атмане, ātmavidyā – знание об атмане, ca – и, dharmaḥ – дхарма, ca –и, pitrā – отцом, ācāryeṇa – ачарьей, – или, anaghe – о безгрешная

И чистота ума познаётся благодаря дхарме и знанию о Я.
И знание Я и дхарма отцом (объясняются) или ачарьей, о безгрешная!


तस्मात्सर्वेषु कालेषु सर्वैर्निःश्रेयसार्थिभिः ।
गुरवः श्रुतसम्पन्ना मान्या वाङ्मनसादिभिः ॥७०॥

tasmātsarveṣu kāleṣu sarvairniḥśreyasārthibhiḥ
guravaḥ śrutasampannā mānyā vāṅmanasādibhiḥ ॥70॥

tasmāt sarveṣu kāleṣu sarvaiḥ niḥśreyasaarthibhiḥ
guravaḥ śruta-sampannāḥ mānyāḥ vāk-manas-ādibhiḥ ॥70॥

tasmāt – из-за этого, sarveṣu – во все, kāleṣu – времена, sarvaiḥ – всеми, niḥśreyasārthibhiḥ – кто желает высшего, guravaḥ – учителя, śrutasampannā – обладающие шрути, mānyāḥ – должны почитаться, vāṅmanasādibhiḥ – речью, мыслью и прочим

Поэтому во все времена всеми, кто хочет наилучшего.
Учителя, полные шрути, должны почитаться речью, мыслью и прочим.


॥ इति श्रीयोगयाज्ञवल्क्ये प्रथमोऽध्यायः ॥

iti śrīyogayājñavalkye prathamo’dhyāyaḥ

iti – вот, śrīyogayājñavalkye – в священной йоге Яджнявалкьи, prathamaḥ – первый adhyāyaḥ – раздел

Вот в Шрийогаяджнявалкье первая глава.

9 thoughts on “Йога Яджнявалкья, глава 1

  1. Юлия

    Благодарю) можно уточнить, еды кусков? Однажды встречался вариант информации, что содержимое размером с ладонь.

    Reply
    1. Алексей Рыбаков Post author

      Здравствуйте. В оригинале использовано слово ग्रास grāsa, которое можно перевести как ‘кусок, глоток, объём, равный содержимому рта’.

      Reply
      1. Михаил Тарасов

        Здравствуйте Алексей. Спасибо за хороший перевод. Хотел у Вас уточнить. Из этого текста можно определить о количестве пищи в глотках (кусках). Описано количество пищи за один прием, или в течении суток, или как-то ещё, от восхода до захода солнца? Можно ли это определить в тексте или в контексте? Спасибо.

        Reply
        1. Алексей Рыбаков Post author

          Здравствуйте. Прямо не написано, но обычно это размер одного приёма пищи.

          Reply
  2. @nadinjapan

    Имя получателя по карте Сбербанка ваше? Рыбаков Алексей?

    Reply

Leave a Reply to Юлия Cancel reply

Your email address will not be published. Required fields are marked *